B 149-6 Śivanṛtya

Manuscript culture infobox

Filmed in: B 149/6
Title: Śivanṛtya
Dimensions: 28 x 12 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5086
Remarks:


Reel No. B 149/6

Inventory No. 66270

Title Śivanṛtya Sthirāṅka

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 28 x 12 cm

Binding Hole none

Folios 3

Lines per Folio 11

Foliation figures in both margins of the verso

Place of Deposit NAK

Accession No. 5/5086

Manuscript Features

Available folios: 1, 2, 6

Excerpts

Beginning

śrī3 gaṇapataye namaḥ ||

śrīgurave namaḥ ||    ||

mahānṛtyāvasāne tu paripṛcchati pārvati ||
giriśaṃ śirasā natvā candrārddhakṛtaśekharam || 1 ||    ||

śrīdevy uvāca ||

devadeva mahādeva sṛṣṭisthityantakāraka ||
pūrvam uktāni yantrāṇi kathayasva kṛpānidhe || 2 ||    ||

śrīdakṣiṇāmūrttir uvāca ||

śṛṇuṣvāvahitā bhūtvā girije prāṇaballabhe ||
akathyaṃ paramārthena tathāpi kathayāmi te || 3 || (fol. 1v1–4)

End

dakṣavāk jāyate so pi sahasradaśakaṃ likhet ||
kanyākāmanayā devi likhed aṣṭasahasrakam || 18 ||

putraprāptyai ṣaṭsahasraṃ rājyaprāptis tathaiva ca ||
stambhane trisahasraṃ tu māraṇe vedasammite || 19 ||

vidviṣe dvisahasraṃ tu likhed girikayā budhaḥ ||
kiṃ bahūktena deveśi satyaṃ satyaṃ varānane || 20 || (fol. 6v3–6)

Colophon

|| iti śrīsarvatantrottame nageda (!) prayāṇe śivanṛtye sthirāṅke śrīdakṣiṇāmūrtipārvatīsaṃvāde catuḥṣaṣṭhi 64 koṣṭhayantravidhi aṣṭamapaṭalaḥ ||    || (fol. 6v6–8)

Sub-colophon

iti śrīdakṣiṇāmūrtipārvatīsamvāde śivanṛtye sthirāṃka navakoṣṭhayantravidhiḥ prathamapaṭalaḥ || 1 || (fol. 1v10–11)

iti śrīdakṣiṇāmūrtipārvatīsamvāde śivanṛtye sthirāṃke pañcaviṃśatikoṣṭhavidhi dvitīyaḥ paṭalaḥ || 2 || (fol. 2r8–9)

Microfilm Details

Reel No. B 149/6

Date of Filming 03-11-1971

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG/MD

Date 27-07-2013