B 149-6 Śivanṛtya
Manuscript culture infobox
Filmed in: B 149/6
Title: Śivanṛtya
Dimensions: 28 x 12 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5086
Remarks:
Reel No. B 149/6
Inventory No. 66270
Title Śivanṛtya Sthirāṅka
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete
Size 28 x 12 cm
Binding Hole none
Folios 3
Lines per Folio 11
Foliation figures in both margins of the verso
Place of Deposit NAK
Accession No. 5/5086
Manuscript Features
Available folios: 1, 2, 6
Excerpts
Beginning
śrī3 gaṇapataye namaḥ ||
śrīgurave namaḥ || ||
mahānṛtyāvasāne tu paripṛcchati pārvati ||
giriśaṃ śirasā natvā candrārddhakṛtaśekharam || 1 || ||
śrīdevy uvāca ||
devadeva mahādeva sṛṣṭisthityantakāraka ||
pūrvam uktāni yantrāṇi kathayasva kṛpānidhe || 2 || ||
śrīdakṣiṇāmūrttir uvāca ||
śṛṇuṣvāvahitā bhūtvā girije prāṇaballabhe ||
akathyaṃ paramārthena tathāpi kathayāmi te || 3 || (fol. 1v1–4)
End
dakṣavāk jāyate so pi sahasradaśakaṃ likhet ||
kanyākāmanayā devi likhed aṣṭasahasrakam || 18 ||
putraprāptyai ṣaṭsahasraṃ rājyaprāptis tathaiva ca ||
stambhane trisahasraṃ tu māraṇe vedasammite || 19 ||
vidviṣe dvisahasraṃ tu likhed girikayā budhaḥ ||
kiṃ bahūktena deveśi satyaṃ satyaṃ varānane || 20 || (fol. 6v3–6)
Colophon
|| iti śrīsarvatantrottame nageda (!) prayāṇe śivanṛtye sthirāṅke śrīdakṣiṇāmūrtipārvatīsaṃvāde catuḥṣaṣṭhi 64 koṣṭhayantravidhi aṣṭamapaṭalaḥ || || (fol. 6v6–8)
Sub-colophon
iti śrīdakṣiṇāmūrtipārvatīsamvāde śivanṛtye sthirāṃka navakoṣṭhayantravidhiḥ prathamapaṭalaḥ || 1 || (fol. 1v10–11)
iti śrīdakṣiṇāmūrtipārvatīsamvāde śivanṛtye sthirāṃke pañcaviṃśatikoṣṭhavidhi dvitīyaḥ paṭalaḥ || 2 || (fol. 2r8–9)
Microfilm Details
Reel No. B 149/6
Date of Filming 03-11-1971
Exposures 7
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG/MD
Date 27-07-2013